B 156-10 Sāmrājyataralayantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 156/10
Title: Sāmrājyataralayantra
Dimensions: 26.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5098
Remarks: as Rudrayāmala; I?


Reel No. B 156-10 Inventory No. 60050

Title Sāmrājyataralayantra

Remarks assigned to the Rudrayāmalatantra

Subject Śaiva Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 26.5 x 11.5 cm

Folios 4

Lines per Folio 9

Foliation figures in the lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/5098

Manuscript Features

On the cover leaf is written rudrayāmaloktaṃ grahāṇāṃ sāmrājyataralayantram on the fol. 1v, ritual graphs describing aṣṭasiddhi and name of related stones, goddess bījamantra etc. and written is: daṇḍāyudhaṃ mārkaṇḍeyādyaṣṭacirañjīviṃ krameṇa saṃpūjya

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

svasti śrīmanmahāmaṅgalamūrttaye namaḥ || ||

śrīpārvaty uvāca ||

deva deva mahādeva bhaktānugrahakāraka ||

sa[ṃ]śa⟨ṃ⟩yaṃ hṛdayasthaṃ me chindhi tvadvacanāsinā || 1 ||

grahāḥ rājyaṃ prayacchanti grahāḥ rājyaṃ haranti ca ||

grahayavam(!) idaṃ sarvaṃ trailokyaṃ sa carācaraṃ || 2 ||

grahavīryāt kṣitau pūjyā nalarāma-udhiṣṭhirāḥ ||

ajeyatvaṃ daśāsyaṃ ca hiraṇyakaśipuṃ bhuvi || 3 || (fol. 1v1–4)

End

durlabhaṃ śailatanaye pūrvapuṇyair avāpyate. ||

tralokyavijayaṃ cakraṃ saṃtānābhyudayapradam || 50 ||

gopanīyaṃ prayatnena na dātavyaṃ kadācana⟨ḥ⟩ ||

ṛjave bhaktiyuktāya supari(!)kṣitabhūpate (!) || 51 ||

tārakasya vadhārthāya skandāya ca dadau(!) mayā⟨ḥ⟩ ||

tārakākhyahṛtaṃ tena tasmāt tadyaṃtram uttamam || 52 || (fol.4v1–4) 

Colophon

|| iti śrīrudrayāmalataṃtre haragaurīsamvāde sāmrājyataralayaṃtram samāptam śūbham || || (fol. 4v4–5)

Microfilm Details

Reel No. B 156/10

Date of Filming 10-11-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 28-08-2008

Bibliography