B 156-10 Sāmrājyataralayantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 156/10
Title: Sāmrājyataralayantra
Dimensions: 26.5 x 11.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/5098
Remarks: as Rudrayāmala; I?
Reel No. B 156-10 Inventory No. 60050
Title Sāmrājyataralayantra
Remarks assigned to the Rudrayāmalatantra
Subject Śaiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 26.5 x 11.5 cm
Folios 4
Lines per Folio 9
Foliation figures in the lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 5/5098
Manuscript Features
On the cover leaf is written rudrayāmaloktaṃ grahāṇāṃ sāmrājyataralayantram on the fol. 1v, ritual graphs describing aṣṭasiddhi and name of related stones, goddess bījamantra etc. and written is: daṇḍāyudhaṃ mārkaṇḍeyādyaṣṭacirañjīviṃ krameṇa saṃpūjya
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
svasti śrīmanmahāmaṅgalamūrttaye namaḥ || ||
śrīpārvaty uvāca ||
deva deva mahādeva bhaktānugrahakāraka ||
sa[ṃ]śa⟨ṃ⟩yaṃ hṛdayasthaṃ me chindhi tvadvacanāsinā || 1 ||
grahāḥ rājyaṃ prayacchanti grahāḥ rājyaṃ haranti ca ||
grahayavam(!) idaṃ sarvaṃ trailokyaṃ sa carācaraṃ || 2 ||
grahavīryāt kṣitau pūjyā nalarāma-udhiṣṭhirāḥ ||
ajeyatvaṃ daśāsyaṃ ca hiraṇyakaśipuṃ bhuvi || 3 || (fol. 1v1–4)
End
durlabhaṃ śailatanaye pūrvapuṇyair avāpyate. ||
tralokyavijayaṃ cakraṃ saṃtānābhyudayapradam || 50 ||
gopanīyaṃ prayatnena na dātavyaṃ kadācana⟨ḥ⟩ ||
ṛjave bhaktiyuktāya supari(!)kṣitabhūpate (!) || 51 ||
tārakasya vadhārthāya skandāya ca dadau(!) mayā⟨ḥ⟩ ||
tārakākhyahṛtaṃ tena tasmāt tadyaṃtram uttamam || 52 || (fol.4v1–4)
Colophon
|| iti śrīrudrayāmalataṃtre haragaurīsamvāde sāmrājyataralayaṃtram samāptam śūbham || || (fol. 4v4–5)
Microfilm Details
Reel No. B 156/10
Date of Filming 10-11-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 28-08-2008
Bibliography